B 31-40 Tripurasundarīpūjāpaddhati

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 31/40
Title: Tripurasundarīpūjāpaddhati
Dimensions: 23 x 4 cm x 21 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 516
Acc No.: NAK 1/1584
Remarks:


Reel No. B 31-40 Inventory No. 78765

Title Tripurāsundarīpūjāvidhi

Subject Tāntric Karmakāṇḍa

Language Sanskrit

Reference SSP, p. 58a, no. 2134

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 23.0 x 4.0 cm

Binding Hole one in the middle left of folio.

Folios 21

Lines per Folio 6

Foliation figures in the middle right-hand margin of the verso.

Illustrations On the exp. 23, illustrations of 3 yantras appears

Scribe Jantarāma

Date of Copying NS 516

Place of Copying Suvilacchatola-Bhaktāpurī

King Jayasthitimalla

Place of Deposit NAK

Accession No. 1/1584

Manuscript Features

MS is dated sukrasaunya<ref name="ftn1">for saurya?</ref>vaktre= 516

❖ prāṇo devī sakhādau daśśaśatanayanaṃ santu ragnis trimūrtti[ḥ]

śūnyaś candrārkkanādaśikhiśucirucirāṃ vāgbhavo sāvakīlaṃ

soyaṃ dhyānājjayāhvā makhakuharalasad gadyapadyaprabandhā

cchandolaṅkāratarkkāgamaviśadamatir vākpatir jāyate ca ||

Excerpts

Beginning

❖ oṃ namaḥ paramagurave ||

atha saucā[ca]⟨n⟩manādikaṃ kṛtvā, mukhaṃ prakṣālya, mūlamantreṇa gāyi(!)trīmantreṇa ca mantrasnānaṃ kṛtvā | nyāsaṃ kuryāt |\ yathā | aiṃ klīṃ sauḥṃ karaśuddhiḥ | aiṃ klīṃ sauḥṃ madhyamābhyāṃ namaḥ | 3 anāmikābhyāṃ namaḥ | 3 kaniṣṭhikābhyāṃ namaḥ | 3 aṅguṣṭhābhyāṃ namaḥ | 3 tarjjanībhyāṃ namaḥ 3 karatalanakhapṛṣṭḥehyo(!) namaḥ | iti karanyāsaḥ | (fol. 1v1–5)

End

paścāt kṣamāṃ [[prā]]rthya(!) | aiṃ gaccha2 parasthānaṃ svasthānaṃ tripureśvari | yathāhūtāsi deveśi bhūyo pi vijayī bhava || aiṃ klīṃ sauḥṃ tripurasundari kṣamasva varadā bhava iti puṣpāñjaliṃ nikṣipya | punaḥ saṃhāramudrāṃ viracya(!) aiṃ klīṃ sauḥṃ mahātripurasundari sarvajñāyai hṛdayāya namaḥ | iti svavindau layaṃ kuryāt || (fol. 20v1–4)

Colophon

iti śrīmattipurasundaryāḥ pūjāpaddhatiḥ samāptāḥ || || śreyostu samvat sukrasauryavaktra[[kāttikakṛṣṇa]]pañcamyāṃ tithau jeṣṭhānakṣatre suraguruvāsare | śrībhaktapurīnivā[[si]]naḥ śrījayasthitirājamallasya vijaye suvilacchatolakastha jantarāmena(!) likhitami[[ti]] || subhaṃ bhavatu sarvvasattvānāṃ || (fol. 20v4–21r3)

Microfilm Details

Reel No. B 31/40

Date of Filming 20-10-1970

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 17-02-2009

Bibliography


<references/>