B 31-40 Tripurasundarīpūjāpaddhati
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 31/40
Title: Tripurasundarīpūjāpaddhati
Dimensions: 23 x 4 cm x 21 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 516
Acc No.: NAK 1/1584
Remarks:
Reel No. B 31-40 Inventory No. 78765
Title Tripurāsundarīpūjāvidhi
Subject Tāntric Karmakāṇḍa
Language Sanskrit
Reference SSP, p. 58a, no. 2134
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 23.0 x 4.0 cm
Binding Hole one in the middle left of folio.
Folios 21
Lines per Folio 6
Foliation figures in the middle right-hand margin of the verso.
Illustrations On the exp. 23, illustrations of 3 yantras appears
Scribe Jantarāma
Date of Copying NS 516
Place of Copying Suvilacchatola-Bhaktāpurī
King Jayasthitimalla
Place of Deposit NAK
Accession No. 1/1584
Manuscript Features
MS is dated sukrasaunya<ref name="ftn1">for saurya?</ref>vaktre= 516
❖ prāṇo devī sakhādau daśśaśatanayanaṃ santu ragnis trimūrtti[ḥ]
śūnyaś candrārkkanādaśikhiśucirucirāṃ vāgbhavo sāvakīlaṃ
soyaṃ dhyānājjayāhvā makhakuharalasad gadyapadyaprabandhā
cchandolaṅkāratarkkāgamaviśadamatir vākpatir jāyate ca ||
Excerpts
Beginning
❖ oṃ namaḥ paramagurave ||
atha saucā[ca]⟨n⟩manādikaṃ kṛtvā, mukhaṃ prakṣālya, mūlamantreṇa gāyi(!)trīmantreṇa ca mantrasnānaṃ kṛtvā | nyāsaṃ kuryāt |\ yathā | aiṃ klīṃ sauḥṃ karaśuddhiḥ | aiṃ klīṃ sauḥṃ madhyamābhyāṃ namaḥ | 3 anāmikābhyāṃ namaḥ | 3 kaniṣṭhikābhyāṃ namaḥ | 3 aṅguṣṭhābhyāṃ namaḥ | 3 tarjjanībhyāṃ namaḥ 3 karatalanakhapṛṣṭḥehyo(!) namaḥ | iti karanyāsaḥ | (fol. 1v1–5)
End
paścāt kṣamāṃ [[prā]]rthya(!) | aiṃ gaccha2 parasthānaṃ svasthānaṃ tripureśvari | yathāhūtāsi deveśi bhūyo pi vijayī bhava || aiṃ klīṃ sauḥṃ tripurasundari kṣamasva varadā bhava iti puṣpāñjaliṃ nikṣipya | punaḥ saṃhāramudrāṃ viracya(!) aiṃ klīṃ sauḥṃ mahātripurasundari sarvajñāyai hṛdayāya namaḥ | iti svavindau layaṃ kuryāt || (fol. 20v1–4)
Colophon
iti śrīmattipurasundaryāḥ pūjāpaddhatiḥ samāptāḥ || || śreyostu samvat sukrasauryavaktra[[kāttikakṛṣṇa]]pañcamyāṃ tithau jeṣṭhānakṣatre suraguruvāsare | śrībhaktapurīnivā[[si]]naḥ śrījayasthitirājamallasya vijaye suvilacchatolakastha jantarāmena(!) likhitami[[ti]] || subhaṃ bhavatu sarvvasattvānāṃ || (fol. 20v4–21r3)
Microfilm Details
Reel No. B 31/40
Date of Filming 20-10-1970
Exposures 28
Used Copy Kathmandu
Type of Film positive
Catalogued by MS/RA
Date 17-02-2009
Bibliography
<references/>